चित्रे वर्णं अन्वेष्टुम्, PMS रङ्गानाम् मेलनं कुर्वन्तु

भवतः ब्राउजर् HTML5 Canvas तत्त्वस्य समर्थनं न करोति । कृपया स्वस्य ब्राउजर् अपडेट् कुर्वन्तु।

स्वस्य लोगो इमेज अपलोड् कुर्वन्तु

सङ्गणकात् चित्रं चिनोतु

अथवा URL(http://...) तः चित्रं अपलोड् कुर्वन्तु
सञ्चिकास्वरूपाणि स्वीकुर्वन्तु (jpg,gif,png,svg,webp...)


वर्ण दूरी : १.


Pantone colors advices प्राप्तुं चित्रे क्लिक् कुर्वन्तु ।

अयं लोगो वर्ण अन्वेषकः अस्मान् मुद्रणार्थं केचन स्पॉट् वर्णाः सूचयितुं शक्नोति। यदि भवतां समीपे लोगो इमेज् अस्ति, तथा च भवान् ज्ञातुम् इच्छति यत् तस्मिन् किं Pantone वर्णसङ्केतः, अथवा भवान् ज्ञातुम् इच्छति यत् लोगो इत्यस्य समीपे किं PMS वर्णः अस्ति । दुर्भाग्येन भवतः समीपे Photoshop अथवा Illustrator नास्ति, एतत् भवतः सर्वोत्तमम् online free color pick tool अस्ति। भवतः प्रतीक्षासमयं न्यूनीकर्तुं वयं नवीनतमप्रौद्योगिक्याः उपयोगं कुर्मः, तस्य आनन्दं लभत।

एतस्य वर्णचयनकस्य उपयोगः कथं भवति

  1. स्वस्य लोगो प्रतिबिम्बसञ्चिकां (स्थानीययन्त्रात् अथवा url तः) अपलोड् कुर्वन्तु
  2. यदि भवतः चित्रं सफलतां अपलोड् कृतम् अस्ति तर्हि पृष्ठस्य उपरि दर्शितं भविष्यति
  3. यदि भवान् url तः चित्रं अपलोड् कर्तुं असफलः अभवत् तर्हि प्रथमं स्वस्थानीययन्त्रे चित्रं डाउनलोड् कर्तुं प्रयतस्व, ततः स्थानीयतः अपलोड् कुर्वन्तु
  4. चित्रे यत्किमपि पिक्सेलं नुदन्तु (वर्णं चिनोतु) ।
  5. यदि भवता चयनितस्य वर्णस्य समीपे कोऽपि PMS वर्णः अस्ति तर्हि अधः सूचीकृतः भविष्यति
  6. वर्णदूरं योजयित्वा अधिकं परिणामं प्राप्तुं शक्यते।
  7. color block इत्यस्य शिरः नुदन्तु, color code इत्यस्य प्रतिलिपिः क्लिप्बोर्ड् मध्ये भविष्यति ।
  8. स्वीकार्यं चित्रसञ्चिकास्वरूपं प्रत्येकस्य ब्राउजर् इत्यस्य उपरि निर्भरं भवति ।

अस्य pantone color finder इत्यस्य विषये भवतः किं मतम् ?

स्वस्य चित्रात् PMS Color अन्वेष्टुम्

अहं जानामि यत् अन्येभ्यः वक्तुं किं वर्णः अस्ति, विशेषतः मुद्रण-उद्योगे अस्माभिः तेषां जनानां सामना कर्तव्यः ये वर्णैः परिचिताः न सन्ति। यदा ते अवदन् यत् अहं मम रक्तचिह्नं ballpoint pen इत्यत्र मुद्रयितुम् इच्छामि तदा अस्माकं प्रश्नः अस्ति यत् रक्तवर्णः कीदृशः ? Pantone matching system (PMS) इत्यस्मिन् दर्जनशः रक्तवर्णाः सन्ति, एतत् color pick & matching tool अस्मान् अस्य प्रश्नस्य चर्चां कर्तुं अधिकं सुलभतया सहायकं भविष्यति, तथा च भवतः टनसमयस्य रक्षणं करिष्यति।

भवतः चित्रात् वर्णं प्राप्नुत

स्मार्टफोन-उपयोक्तुः कृते भवान् चित्रं गृहीत्वा अपलोड् कर्तुं शक्नोति, ततः अपलोड् कृते चित्रे यत्किमपि पिक्सेलं क्लिक् कृत्वा तस्य वर्णं प्राप्तुं शक्नोति, RGB, HEX तथा CMYK वर्णसङ्केतं समर्थयति ।

चित्रात् वर्णं चिनुत

यदि भवान् ज्ञातुम् इच्छति यत् भवतां चित्रे RGB वर्णः किम् अस्ति, तर्हि HEX तथा CMYK वर्णः अपि मेलयितुम् इच्छति, अस्माकं कृते भवतां चित्रस्य कृते अन्यः वर्णचयनकर्ता अस्ति, अस्माकं... चित्रात् वर्णचयनकर्ता.

PANTONE swatch अवलोकनम्

PANTONE Matching System (PMS) इति संयुक्तराज्ये प्रबलं स्पॉट् कलर मुद्रणप्रणाली अस्ति । मुद्रकाः आवश्यकं वर्णं प्राप्तुं मसिस्य विशेषमिश्रणस्य उपयोगं कुर्वन्ति । PANTONE प्रणाल्यां प्रत्येकं स्पॉट् वर्णं नाम वा सङ्ख्या वा नियुक्ता भवति । तत्र सहस्राधिकाः PANTONE स्पॉट् रङ्गाः उपलभ्यन्ते ।

PANTONE 624 U, PANTONE 624 C, PANTONE 624 M इत्यस्य वर्णः समानः अस्ति वा? हाँ न च यद्यपि PANTONE 624 एकमेव मसिसूत्रं (हरितस्य छाया) अस्ति तथापि तस्य अनुवर्तमानानि अक्षराणि भिन्नप्रकारस्य कागदपत्रेषु मुद्रितस्य तस्य मसिमिश्रणस्य प्रतीयमानं वर्णं प्रतिनिधियन्ति

U, C, M इत्येतयोः अक्षरप्रत्ययाः भवन्तं वदन्ति यत् सः विशेषः वर्णः क्रमशः अलेपितेषु, लेपितेषु, मट्ट् परिष्करणपत्रेषु कथं दृश्यते इति । प्रत्येकं अक्षरयुक्तं संस्करणं समानसूत्रस्य उपयोगं करोति चेदपि कागदस्य लेपनं परिष्करणं च मुद्रितस्य मसिस्य प्रतीयमानं वर्णं प्रभावितं करोति ।

Illustrator इत्यस्मिन् 624 U, 624 C, 624 M च समानरूपेण दृश्यन्ते तथा च तेषु समानाः CMYK प्रतिशताः प्रयुक्ताः सन्ति । एतेषां वर्णानाम् अन्तरं यथार्थतया ज्ञातुं एकमात्रं मार्गं वास्तविकं PANTONE swatch पुस्तकं द्रष्टुं शक्यते ।

PANTONE swatch books (मस्यायाः मुद्रितनमूनानि) अलेपित, लेपित, मैट् च परिष्करणेषु आगच्छन्ति । भिन्न-भिन्न-समाप्त-पत्रेषु वास्तविकः स्पॉट्-वर्णः कीदृशः इति द्रष्टुं भवान् एतानि स्वाच्-पुस्तकानि अथवा वर्ण-मार्गदर्शिकानि उपयोक्तुं शक्नोति ।

Pantone (pms) इति किम् ?

वर्णमेलनप्रणाली अथवा CMS इति एकः विधिः यस्य उपयोगः भवति यत् वर्णाः यथासम्भवं सुसंगताः एव तिष्ठन्ति, वर्णं प्रदर्शयन्तं यन्त्रं/माध्यमं यथापि भवतु माध्यमेषु वर्णस्य भिन्नता न भवतु इति अतीव कठिनं यतोहि न केवलं वर्णः किञ्चित्पर्यन्तं व्यक्तिपरकः भवति, अपितु यन्त्राणि वर्णप्रदर्शनार्थं विस्तृतप्रौद्योगिक्याः उपयोगं कुर्वन्ति इति कारणतः अपि

अद्यत्वे बहवः भिन्नाः वर्णमेलनप्रणाल्याः उपलभ्यन्ते, परन्तु दूरतः मुद्रण-उद्योगे सर्वाधिकं लोकप्रियं Pantone Matching System अथवा PMS इति । पीएमएस "ठोस-रङ्ग"-मेलन-प्रणाली अस्ति, मुख्यतया मुद्रणे द्वितीय-तृतीय-वर्णान् निर्दिष्टुं प्रयुक्ता, अर्थात् कृष्ण-अतिरिक्त-वर्णाः, (यद्यपि, स्पष्टतया, पीएमएस-वर्णस्य उपयोगेन एक-रङ्ग-खण्डं निश्चितरूपेण मुद्रयितुं शक्यते, कृष्णवर्णं न च सर्वे)।

अनेकाः मुद्रकाः स्वदुकानेषु आधार-पैन्टोन-मसि-समूहं रक्षन्ति, यथा वार्म-रेड्, रुबिन्-रेड्, ग्रीन-पीत-पीत-रिफ्लेक्स-ब्लू, वायलेट् च । अधिकांशस्य PMS वर्णस्य "नुस्खा" भवति यस्य अनुसरणं मुद्रकः इष्टं वर्णं निर्मातुं करोति । आधारवर्णाः कृष्णशुक्लयोः सह अन्येषां पीएमएस-वर्णानां प्राप्त्यर्थं मुद्रकस्य दुकानस्य अन्तः कतिपयेषु अनुपातेषु संयोजिताः भवन्ति ।

यदि भवतः परियोजनायां कस्यचित् PMS वर्णस्य मेलनं अतीव महत्त्वपूर्णं भवति, यथा यदा निगमस्य लोगो वर्णस्य उपयोगः भवति, तर्हि भवान् तस्मै मुद्रकं मसि आपूर्तिकर्तातः पूर्वमिश्रितं तत् विशेषं वर्णं क्रेतुं सुझावम् दातुम् इच्छति एतेन निकटमेलनं सुनिश्चितं कर्तुं साहाय्यं भविष्यति। पूर्व-मिश्रित-पीएमएस-रङ्गानाम् क्रयणस्य अन्यत् सम्भाव्यं कारणं अस्ति यत् यदि भवतां कृते अतीव दीर्घः मुद्रण-प्रचालनः अस्ति, यतः बृहत्-मात्रायां मसि-मिश्रणं कृत्वा वर्णं अनेक-समूहानां माध्यमेन सुसंगतं स्थापयितुं कठिनं भवितुम् अर्हति